Original

कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम् ।दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् ॥ २ ॥

Segmented

कथम् हि राजा पुत्रम् स्वम् उपेक्षेत अल्प-चेतसम् दुर्योधनम् पाण्डु-पुत्रान् कोपयानम् महा-रथान्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
उपेक्षेत उपेक्ष् pos=v,p=3,n=s,l=vidhilin
अल्प अल्प pos=a,comp=y
चेतसम् चेतस् pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
कोपयानम् कोपय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p