Original

तथा तेषां वसतां काम्यके वै विहीनानामर्जुनेनोत्सुकानाम् ।पञ्चैव वर्षाणि तदा व्यतीयुरधीयतां जपतां जुह्वतां च ॥ १२ ॥

Segmented

तथा तेषाम् वसताम् काम्यके वै विहीनानाम् अर्जुनेन उत्सुकानाम् पञ्च एव वर्षाणि तदा व्यतीयुः अधीयताम् जपताम् जुह्वताम् च

Analysis

Word Lemma Parse
तथा तथा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
काम्यके काम्यक pos=n,g=m,c=7,n=s
वै वै pos=i
विहीनानाम् विहा pos=va,g=m,c=6,n=p,f=part
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
उत्सुकानाम् उत्सुक pos=a,g=m,c=6,n=p
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
एव एव pos=i
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
तदा तदा pos=i
व्यतीयुः व्यती pos=v,p=3,n=p,l=lit
अधीयताम् अधी pos=va,g=m,c=6,n=p,f=part
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
जुह्वताम् हु pos=va,g=m,c=6,n=p,f=part
pos=i