Original

प्राचीं राजा दक्षिणां भीमसेनो यमौ प्रतीचीमथ वाप्युदीचीम् ।धनुर्धरा मांसहेतोर्मृगाणां क्षयं चक्रुर्नित्यमेवोपगम्य ॥ ११ ॥

Segmented

प्राचीम् राजा दक्षिणाम् भीमसेनो यमौ प्रतीचीम् अथ वा अपि उदीचीम् धनुः-धराः मांस-हेतोः मृगाणाम् क्षयम् चक्रुः नित्यम् एव उपगम्य

Analysis

Word Lemma Parse
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
यमौ यम pos=n,g=m,c=1,n=d
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
धनुः धनुस् pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
मांस मांस pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
मृगाणाम् मृग pos=n,g=m,c=6,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
नित्यम् नित्यम् pos=i
एव एव pos=i
उपगम्य उपगम् pos=vi