Original

पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी ।मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा ॥ १० ॥

Segmented

पतीन् च द्रौपदी सर्वान् द्विजांः च एव यशस्विनी माता इव भोजयित्वा अग्रे शिष्टम् आहारयत् तदा

Analysis

Word Lemma Parse
पतीन् पति pos=n,g=m,c=2,n=p
pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्विजांः द्विज pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
इव इव pos=i
भोजयित्वा भोजय् pos=vi
अग्रे अग्र pos=n,g=n,c=7,n=s
शिष्टम् शिष्ट pos=n,g=n,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i