Original

संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः ।पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः ॥ ९ ॥

Segmented

संस्तूयमानो गन्धर्वैः अप्सरोभिः च पाण्डवः पुष्प-गन्ध-वहैः पुण्यैः वायुभिः च अनुवीजितः

Analysis

Word Lemma Parse
संस्तूयमानो संस्तु pos=va,g=m,c=1,n=s,f=part
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
वहैः वह pos=a,g=m,c=3,n=p
पुण्यैः पुण्य pos=a,g=m,c=3,n=p
वायुभिः वायु pos=n,g=m,c=3,n=p
pos=i
अनुवीजितः अनुवीज् pos=va,g=m,c=1,n=s,f=part