Original

स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम् ।प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् ॥ ७ ॥

Segmented

स तद् दिव्यम् वनम् पश्यन् दिव्य-गीत-निनादितम् प्रविवेश महा-बाहुः शक्रस्य दयिताम् पुरीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
पश्यन् पश् pos=va,g=m,c=1,n=s,f=part
दिव्य दिव्य pos=a,comp=y
गीत गीत pos=n,comp=y
निनादितम् निनादय् pos=va,g=n,c=2,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
दयिताम् दयित pos=a,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s