Original

नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन ।पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः ॥ ६ ॥

Segmented

न अपि यज्ञ-हनैः क्षुद्रैः द्रष्टुम् शक्यः कथंचन पानपैः गुरुतल्पैः च मांस-आदैः वा दुरात्मभिः

Analysis

Word Lemma Parse
pos=i
अपि अपि pos=i
यज्ञ यज्ञ pos=n,comp=y
हनैः हन pos=a,g=m,c=3,n=p
क्षुद्रैः क्षुद्र pos=a,g=m,c=3,n=p
द्रष्टुम् दृश् pos=vi
शक्यः शक्य pos=a,g=m,c=1,n=s
कथंचन कथंचन pos=i
पानपैः पानप pos=a,g=m,c=3,n=p
गुरुतल्पैः गुरुतल्प pos=n,g=m,c=3,n=p
pos=i
मांस मांस pos=n,comp=y
आदैः आद pos=a,g=m,c=3,n=p
वा वा pos=i
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p