Original

नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः ।नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः ॥ ५ ॥

Segmented

न अयज्वन् न आनृतकैः न वेद-श्रुति-वर्जितैः न अन् आप्लुत-अङ्गैः तीर्थेषु यज्ञ-दान-बहिष्कृतैः

Analysis

Word Lemma Parse
pos=i
अयज्वन् अयज्वन् pos=a,g=m,c=3,n=p
pos=i
आनृतकैः आनृतक pos=a,g=m,c=3,n=p
pos=i
वेद वेद pos=n,comp=y
श्रुति श्रुति pos=n,comp=y
वर्जितैः वर्जय् pos=va,g=m,c=3,n=p,f=part
pos=i
अन् अन् pos=i
आप्लुत आप्लु pos=va,comp=y,f=part
अङ्गैः अङ्ग pos=n,g=m,c=3,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
यज्ञ यज्ञ pos=n,comp=y
दान दान pos=n,comp=y
बहिष्कृतैः बहिष्कृ pos=va,g=m,c=3,n=p,f=part