Original

नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना ।स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः ॥ ४ ॥

Segmented

न अतप्त-तपस् शक्यो द्रष्टुम् न अनाहिताग्नि स लोकः पुण्य-कर्तृ न अपि युद्ध-पराङ्मुखैः

Analysis

Word Lemma Parse
pos=i
अतप्त अतप्त pos=a,comp=y
तपस् तपस् pos=n,g=m,c=3,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
pos=i
अनाहिताग्नि अनाहिताग्नि pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कर्तृ कर्तृ pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
युद्ध युद्ध pos=n,comp=y
पराङ्मुखैः पराङ्मुख pos=a,g=m,c=3,n=p