Original

महाकटितटश्रोण्यः कम्पमानैः पयोधरैः ।कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः ॥ ३२ ॥

Segmented

महा-कटि-तट-श्रोणी कम्पमानैः पयोधरैः कटाक्ष-हाव-माधुर्यैः चेतः-बुद्धि-मनः-हराः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
कटि कटि pos=n,comp=y
तट तट pos=n,comp=y
श्रोणी श्रोणी pos=n,g=f,c=1,n=p
कम्पमानैः कम्प् pos=va,g=m,c=3,n=p,f=part
पयोधरैः पयोधर pos=n,g=m,c=3,n=p
कटाक्ष कटाक्ष pos=n,comp=y
हाव हाव pos=n,comp=y
माधुर्यैः माधुर्य pos=n,g=n,c=3,n=p
चेतः चेतस् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
मनः मनस् pos=n,comp=y
हराः हर pos=a,g=f,c=1,n=p