Original

एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाः ।चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः ॥ ३१ ॥

Segmented

एताः च अन्याः च ननृतुस् तत्र तत्र वर-अङ्गनाः चित्त-प्रमथने युक्ताः सिद्धानाम् पद्म-लोचनाः

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
pos=i
ननृतुस् नृत् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
तत्र तत्र pos=i
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
चित्त चित्त pos=n,comp=y
प्रमथने प्रमथन pos=n,g=m,c=7,n=s
युक्ताः युज् pos=va,g=f,c=1,n=p,f=part
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
पद्म पद्म pos=n,comp=y
लोचनाः लोचन pos=n,g=f,c=1,n=p