Original

गोपाली सहजन्या च कुम्भयोनिः प्रजागरा ।चित्रसेना चित्रलेखा सहा च मधुरस्वरा ॥ ३० ॥

Segmented

गोपाली सहजन्या च कुम्भयोनिः प्रजागरा चित्रसेना चित्रलेखा सहा च मधुर-स्वरा

Analysis

Word Lemma Parse
गोपाली गोपाली pos=n,g=f,c=1,n=s
सहजन्या सहजन्यी pos=n,g=f,c=1,n=s
pos=i
कुम्भयोनिः कुम्भयोनि pos=n,g=f,c=1,n=s
प्रजागरा प्रजागरा pos=n,g=f,c=1,n=s
चित्रसेना चित्रसेना pos=n,g=f,c=1,n=s
चित्रलेखा चित्रलेखा pos=n,g=f,c=1,n=s
सहा सहा pos=n,g=f,c=1,n=s
pos=i
मधुर मधुर pos=a,comp=y
स्वरा स्वर pos=n,g=f,c=1,n=s