Original

नन्दनं च वनं दिव्यमप्सरोगणसेवितम् ।ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः ॥ ३ ॥

Segmented

नन्दनम् च वनम् दिव्यम् अप्सरः-गण-सेवितम् ददर्श दिव्य-कुसुमैः आह्वयद्भिः इव द्रुमैः

Analysis

Word Lemma Parse
नन्दनम् नन्दन pos=n,g=n,c=2,n=s
pos=i
वनम् वन pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अप्सरः अप्सरस् pos=n,comp=y
गण गण pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
दिव्य दिव्य pos=a,comp=y
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
आह्वयद्भिः आह्वा pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
द्रुमैः द्रुम pos=n,g=m,c=3,n=p