Original

एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम् ।सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ ॥ २७ ॥

Segmented

एक-आसन-उपविष्टौ तौ शोभयांचक्रतुः सभाम् सूर्या-चन्द्रमसौ व्योम्नि चतुर्दश्याम् इव उदितौ

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
आसन आसन pos=n,comp=y
उपविष्टौ उपविश् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
शोभयांचक्रतुः शोभय् pos=v,p=3,n=d,l=lit
सभाम् सभा pos=n,g=f,c=2,n=s
सूर्या सूर्या pos=n,comp=y
चन्द्रमसौ चन्द्रमस् pos=n,g=m,c=1,n=d
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
चतुर्दश्याम् चतुर्दशी pos=n,g=f,c=7,n=s
इव इव pos=i
उदितौ उदित pos=a,g=m,c=1,n=d