Original

स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक् ।हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा ॥ २६ ॥

Segmented

स्मयन्न् इव गुडाकेशम् प्रेक्षमाणः सहस्रदृक् हर्षेन उत्फुल्ल-नयनः न च अतृप्यत वृत्रहा

Analysis

Word Lemma Parse
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
गुडाकेशम् गुडाकेश pos=n,g=m,c=2,n=s
प्रेक्षमाणः प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
सहस्रदृक् सहस्रदृश् pos=n,g=m,c=1,n=s
हर्षेन हर्ष pos=n,g=m,c=3,n=s
उत्फुल्ल उत्फुल्ल pos=a,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
pos=i
pos=i
अतृप्यत तृप् pos=v,p=3,n=s,l=lan
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s