Original

वज्रग्रहणचिह्नेन करेण बलसूदनः ।मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः ॥ २५ ॥

Segmented

वज्र-ग्रहण-चिह्नेन करेण बलसूदनः मुहुः मुहुः वज्रधरो बाहू संस्फालय् शनैस्

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
ग्रहण ग्रहण pos=n,comp=y
चिह्नेन चिह्न pos=n,g=m,c=3,n=s
करेण कर pos=n,g=m,c=3,n=s
बलसूदनः बलसूदन pos=n,g=m,c=1,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
वज्रधरो वज्रधर pos=n,g=m,c=1,n=s
बाहू बाहु pos=n,g=m,c=2,n=d
संस्फालय् संस्फालय् pos=va,g=m,c=1,n=s,f=part
शनैस् शनैस् pos=i