Original

परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ ।ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ ॥ २४ ॥

Segmented

परिमार्जमानः शनकैः बाहू च अस्य आयतौ शुभौ ज्या-शर-क्षेप-कठिनौ स्तम्भौ इव हिरण्मयौ

Analysis

Word Lemma Parse
परिमार्जमानः परिमृज् pos=va,g=m,c=1,n=s,f=part
शनकैः शनकैस् pos=i
बाहू बाहु pos=n,g=m,c=2,n=d
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आयतौ आयम् pos=va,g=m,c=2,n=d,f=part
शुभौ शुभ pos=a,g=m,c=2,n=d
ज्या ज्या pos=n,comp=y
शर शर pos=n,comp=y
क्षेप क्षेप pos=n,comp=y
कठिनौ कठिन pos=a,g=m,c=2,n=d
स्तम्भौ स्तम्भ pos=n,g=m,c=2,n=d
इव इव pos=i
हिरण्मयौ हिरण्मय pos=a,g=m,c=2,n=d