Original

ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम् ।पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् ॥ २३ ॥

Segmented

ततः प्रेम्णा वृत्रशत्रुः अर्जुनस्य शुभम् मुखम् पस्पर्श पुण्य-गन्धेन करेण परिसान्त्वयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
वृत्रशत्रुः वृत्रशत्रु pos=n,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
पस्पर्श स्पृश् pos=v,p=3,n=s,l=lit
पुण्य पुण्य pos=a,comp=y
गन्धेन गन्ध pos=n,g=m,c=3,n=s
करेण कर pos=n,g=m,c=3,n=s
परिसान्त्वयन् परिसान्त्वय् pos=va,g=m,c=1,n=s,f=part