Original

सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा ।अध्यक्रामदमेयात्मा द्वितीय इव वासवः ॥ २२ ॥

Segmented

सहस्राक्ष-नियोगात् स पार्थः शक्र-आसनम् तदा अध्यक्रामद् अमेय-आत्मा द्वितीय इव वासवः

Analysis

Word Lemma Parse
सहस्राक्ष सहस्राक्ष pos=n,comp=y
नियोगात् नियोग pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
आसनम् आसन pos=n,g=n,c=2,n=s
तदा तदा pos=i
अध्यक्रामद् अधिक्रम् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
द्वितीय द्वितीय pos=a,g=m,c=1,n=s
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s