Original

मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा ।अङ्कमारोपयामास प्रश्रयावनतं तदा ॥ २१ ॥

Segmented

मूर्ध्नि च एनम् उपाघ्राय देवेन्द्रः पर-वीर-हा अङ्कम् आरोपयामास प्रश्रय-अवनतम् तदा

Analysis

Word Lemma Parse
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपाघ्राय उपाघ्रा pos=vi
देवेन्द्रः देवेन्द्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
आरोपयामास आरोपय् pos=v,p=3,n=s,l=lit
प्रश्रय प्रश्रय pos=n,comp=y
अवनतम् अवनम् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i