Original

ततः शक्रासने पुण्ये देवराजर्षिपूजिते ।शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके ॥ २० ॥

Segmented

ततः शक्र-आसने पुण्ये देव-राज-ऋषि-पूजिते शक्रः पाणौ गृहीत्वा एनम् उपावेशयद् अन्तिके

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्र शक्र pos=n,comp=y
आसने आसन pos=n,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
पूजिते पूजय् pos=va,g=m,c=7,n=s,f=part
शक्रः शक्र pos=n,g=m,c=1,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
उपावेशयद् उपवेशय् pos=v,p=3,n=s,l=lan
अन्तिके अन्तिक pos=n,g=n,c=7,n=s