Original

तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम् ।उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना ॥ २ ॥

Segmented

तत्र सौगन्धिकानाम् स द्रुमाणाम् पुण्य-गन्धिन् उपवीज्यमानो मिश्रेण वायुना पुण्य-गन्धिना

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सौगन्धिकानाम् सौगन्धिक pos=n,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
गन्धिन् गन्धिन् pos=a,g=m,c=6,n=p
उपवीज्यमानो उपवीज् pos=va,g=m,c=1,n=s,f=part
मिश्रेण मिश्र pos=a,g=m,c=3,n=s
वायुना वायु pos=n,g=m,c=3,n=s
पुण्य पुण्य pos=a,comp=y
गन्धिना गन्धिन् pos=a,g=m,c=3,n=s