Original

ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली ।स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत ॥ १९ ॥

Segmented

ततो ऽभिगम्य कौन्तेयः शिरसा अभ्यनमत् बली स च एनम् अनुवृत्ताभ्याम् भुजाभ्याम् प्रत्यगृह्णत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिगम्य अभिगम् pos=vi
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
अभ्यनमत् अभिनम् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अनुवृत्ताभ्याम् अनुवृत् pos=va,g=m,c=3,n=d,f=part
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
प्रत्यगृह्णत प्रतिग्रह् pos=v,p=3,n=p,l=lan