Original

विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः ।स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः ॥ १८ ॥

Segmented

विश्वावसु-प्रभृतिभिः गन्धर्वैः स्तुति-वन्दनैः स्तूयमानम् द्विज-अग्र्यैः च ऋच्-यजुः-साम-संस्तवैः

Analysis

Word Lemma Parse
विश्वावसु विश्वावसु pos=n,comp=y
प्रभृतिभिः प्रभृति pos=n,g=m,c=3,n=p
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
स्तुति स्तुति pos=n,comp=y
वन्दनैः वन्दन pos=n,g=m,c=3,n=p
स्तूयमानम् स्तु pos=va,g=m,c=2,n=s,f=part
द्विज द्विज pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=3,n=p
pos=i
ऋच् ऋच् pos=n,comp=y
यजुः यजुस् pos=n,comp=y
साम सामन् pos=n,comp=y
संस्तवैः संस्तव pos=n,g=m,c=3,n=p