Original

पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा ।दिव्यगन्धाधिवासेन व्यजनेन विधूयता ॥ १७ ॥

Segmented

पाण्डुरेण आतपत्रेण हेम-दण्डेन चारुणा दिव्य-गन्ध-अधिवासेन व्यजनेन विधूयता

Analysis

Word Lemma Parse
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
आतपत्रेण आतपत्र pos=n,g=n,c=3,n=s
हेम हेमन् pos=n,comp=y
दण्डेन दण्ड pos=n,g=m,c=3,n=s
चारुणा चारु pos=a,g=m,c=3,n=s
दिव्य दिव्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
अधिवासेन अधिवास pos=n,g=m,c=3,n=s
व्यजनेन व्यजन pos=n,g=n,c=3,n=s
विधूयता विधू pos=va,g=n,c=3,n=s,f=part