Original

ततः पार्थो महाबाहुरवतीर्य रथोत्तमात् ।ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम् ॥ १६ ॥

Segmented

ततः पार्थो महा-बाहुः अवतीर्य रथ-उत्तमात् ददर्श साक्षाद् देवेन्द्रम् पितरम् पाकशासनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अवतीर्य अवतृ pos=vi
रथ रथ pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
साक्षाद् साक्षात् pos=i
देवेन्द्रम् देवेन्द्र pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
पाकशासनम् पाकशासन pos=n,g=m,c=2,n=s