Original

तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः ।ततोऽपश्यद्देवराजं शतक्रतुमरिंदमम् ॥ १५ ॥

Segmented

तान् सर्वान् स समागम्य विधिवत् कुरु-नन्दनः ततो ऽपश्यद् देवराजम् शतक्रतुम् अरिंदमम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
समागम्य समागम् pos=vi
विधिवत् विधिवत् pos=i
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
देवराजम् देवराज pos=n,g=m,c=2,n=s
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s