Original

राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः ।तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू ॥ १४ ॥

Segmented

राजर्षयः च बहवो दिलीप-प्रमुखाः नृपाः तुम्बुरुः नारदः च एव गन्धर्वौ च हहा-हुहु

Analysis

Word Lemma Parse
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
दिलीप दिलीप pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
तुम्बुरुः तुम्बुरु pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
गन्धर्वौ गन्धर्व pos=n,g=m,c=1,n=d
pos=i
हहा हहा pos=n,comp=y
हुहु हुहु pos=n,g=m,c=1,n=d