Original

तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि ।आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः ॥ १३ ॥

Segmented

तत्र साध्यास् तथा विश्वे मरुतः अथ अश्विनौ अपि आदित्या वसवो रुद्रास् तथा ब्रह्मर्षयो ऽमलाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
साध्यास् साध्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
विश्वे विश्व pos=n,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
अथ अथ pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
अपि अपि pos=i
आदित्या आदित्य pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
रुद्रास् रुद्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
ब्रह्मर्षयो ब्रह्मर्षि pos=n,g=m,c=1,n=p
ऽमलाः अमल pos=a,g=m,c=1,n=p