Original

नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् ।इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः ॥ १२ ॥

Segmented

नक्षत्र-मार्गम् विपुलम् सुरवीथी इति विश्रुतम् इन्द्र-आज्ञया ययौ पार्थः स्तूयमानः समन्ततः

Analysis

Word Lemma Parse
नक्षत्र नक्षत्र pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
विपुलम् विपुल pos=a,g=m,c=2,n=s
सुरवीथी सुरवीथी pos=n,g=f,c=1,n=s
इति इति pos=i
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
इन्द्र इन्द्र pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
ययौ या pos=v,p=3,n=s,l=lit
पार्थः पार्थ pos=n,g=m,c=1,n=s
स्तूयमानः स्तु pos=va,g=m,c=1,n=s,f=part
समन्ततः समन्ततः pos=i