Original

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।हृष्टाः संपूजयामासुः पार्थमक्लिष्टकारिणम् ॥ १० ॥

Segmented

ततो देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः हृष्टाः संपूजयामासुः पार्थम् अक्लिष्ट-कारिणम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
संपूजयामासुः सम्पूजय् pos=v,p=3,n=p,l=lit
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s