Original

वैशंपायन उवाच ।स ददर्श पुरीं रम्यां सिद्धचारणसेविताम् ।सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् ॥ १ ॥

Segmented

वैशम्पायन उवाच स ददर्श पुरीम् रम्याम् सिद्ध-चारण-सेविताम् सर्व-ऋतु-कुसुमैः पुण्यैः पादपैः उपशोभिताम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
पुण्यैः पुण्य pos=a,g=n,c=3,n=p
पादपैः पादप pos=n,g=m,c=3,n=p
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part