Original

तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् ।दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत् ॥ ९ ॥

Segmented

तस्मिन् रथे स्थितम् सूतम् तप्त-हेम-विभूषितम् दृष्ट्वा पार्थो महा-बाहुः देवम् एव अन्वतर्कयत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
सूतम् सूत pos=n,g=m,c=2,n=s
तप्त तप् pos=va,comp=y,f=part
हेम हेमन् pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
पार्थो पार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
एव एव pos=i
अन्वतर्कयत् अनुतर्कय् pos=v,p=3,n=s,l=lan