Original

तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम् ।ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् ॥ ८ ॥

Segmented

तत्र अपश्यत् महा-नीलम् वैजयन्तम् महा-प्रभम् ध्वजम् इन्दीवर-श्यामम् वंशम् कनक-भूषणम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
नीलम् नील pos=a,g=m,c=2,n=s
वैजयन्तम् वैजयन्त pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
इन्दीवर इन्दीवर pos=n,comp=y
श्यामम् श्याम pos=a,g=m,c=2,n=s
वंशम् वंश pos=n,g=m,c=2,n=s
कनक कनक pos=n,comp=y
भूषणम् भूषण pos=n,g=m,c=2,n=s