Original

दश वाजिसहस्राणि हरीणां वातरंहसाम् ।वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् ॥ ७ ॥

Segmented

दश वाजि-सहस्राणि हरीणाम् वात-रंहसाम् वहन्ति यम् नेत्र-मुः दिव्यम् माया-मयम् रथम्

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
वाजि वाजिन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
हरीणाम् हरि pos=n,g=m,c=6,n=p
वात वात pos=n,comp=y
रंहसाम् रंहस् pos=n,g=m,c=6,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
यम् यद् pos=n,g=m,c=2,n=s
नेत्र नेत्र pos=n,comp=y
मुः मुष् pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
माया माया pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s