Original

तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः ।सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः ॥ ६ ॥

Segmented

तत्र नागा महा-कायाः ज्वलित-आस्याः सु दारुणाः सित-अभ्र-कूट-प्रतिमाः संहताः च यथा उपलाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नागा नाग pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
ज्वलित ज्वल् pos=va,comp=y,f=part
आस्याः आस्य pos=n,g=m,c=1,n=p
सु सु pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p
सित सित pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
कूट कूट pos=n,comp=y
प्रतिमाः प्रतिमा pos=n,g=m,c=1,n=p
संहताः संहन् pos=va,g=m,c=1,n=p,f=part
pos=i
यथा यथा pos=i
उपलाः उपल pos=n,g=m,c=1,n=p