Original

तथैवाशनयस्तत्र चक्रयुक्ता हुडागुडाः ।वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः ॥ ५ ॥

Segmented

तथा एव अशनि तत्र चक्र-युक्ताः हुडा गुडाः वायु-स्फोटाः स निर्घाताः बर्हिन्-मेघ-निभ-स्वनाः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अशनि अशनि pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
चक्र चक्र pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
हुडा हुड pos=n,g=m,c=1,n=p
गुडाः गुड pos=n,g=m,c=1,n=p
वायु वायु pos=n,comp=y
स्फोटाः स्फोट pos=n,g=m,c=1,n=p
pos=i
निर्घाताः निर्घात pos=n,g=m,c=1,n=p
बर्हिन् बर्हिन् pos=n,comp=y
मेघ मेघ pos=n,comp=y
निभ निभ pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p