Original

अतिचक्राम लोकान्स राज्ञां राजीवलोचनः ।ततो ददर्श शक्रस्य पुरीं ताममरावतीम् ॥ ३८ ॥

Segmented

अतिचक्राम लोकान् स राज्ञाम् राजीव-लोचनः ततो ददर्श शक्रस्य पुरीम् ताम् अमरावतीम्

Analysis

Word Lemma Parse
अतिचक्राम अतिक्रम् pos=v,p=3,n=s,l=lit
लोकान् लोक pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
शक्रस्य शक्र pos=n,g=m,c=6,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अमरावतीम् अमरावती pos=n,g=f,c=2,n=s