Original

स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः ।व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः ॥ ३७ ॥

Segmented

स सिद्ध-मार्गम् आक्रम्य कुरु-पाण्डव-सत्तमः व्यरोचत यथा पूर्वम् मान्धाता पार्थिव-उत्तमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सिद्ध सिद्ध pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आक्रम्य आक्रम् pos=vi
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s