Original

ततोऽपश्यत्स्थितं द्वारि सितं वैजयिनं गजम् ।ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् ॥ ३६ ॥

Segmented

ततो ऽपश्यत् स्थितम् द्वारि सितम् वैजयिनम् गजम् ऐरावतम् चतुर्दन्तम् कैलासम् इव शृङ्गिणम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
द्वारि द्वार् pos=n,g=f,c=7,n=s
सितम् सित pos=a,g=m,c=2,n=s
वैजयिनम् वैजयिन् pos=a,g=m,c=2,n=s
गजम् गज pos=n,g=m,c=2,n=s
ऐरावतम् ऐरावत pos=n,g=m,c=2,n=s
चतुर्दन्तम् चतुर्दन्त pos=n,g=m,c=2,n=s
कैलासम् कैलास pos=n,g=m,c=2,n=s
इव इव pos=i
शृङ्गिणम् शृङ्गिन् pos=a,g=m,c=2,n=s