Original

एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः ।यान्दृष्टवानसि विभो तारारूपाणि भूतले ॥ ३५ ॥

Segmented

एते सुकृतिनः पार्थ स्वेषु धिष्ण्येषु अवस्थिताः यान् दृष्टवान् असि विभो तारा-रूपाणि भू-तले

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
सुकृतिनः सुकृतिन् pos=a,g=m,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
स्वेषु स्व pos=a,g=n,c=7,n=p
धिष्ण्येषु धिष्ण्य pos=n,g=n,c=7,n=p
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
यान् यद् pos=n,g=m,c=2,n=p
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
विभो विभु pos=a,g=m,c=8,n=s
तारा तारा pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s