Original

लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः ।पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह ॥ ३४ ॥

Segmented

लोकान् आत्म-प्रभा पश्यन् फल्गुनो विस्मय-अन्वितः पप्रच्छ मातलिम् प्रीत्या स च अपि एनम् उवाच ह

Analysis

Word Lemma Parse
लोकान् लोक pos=n,g=m,c=2,n=p
आत्म आत्मन् pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p
पश्यन् पश् pos=va,g=m,c=1,n=s,f=part
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
विस्मय विस्मय pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
मातलिम् मातलि pos=n,g=m,c=2,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i