Original

गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम् ।गुह्यकानामृषीणां च तथैवाप्सरसां गणाः ॥ ३३ ॥

Segmented

गन्धर्वाणाम् सहस्राणि सूर्य-ज्वलन-तेजस् गुह्यकानाम् ऋषीणाम् च तथा एव अप्सरसाम् गणाः

Analysis

Word Lemma Parse
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सूर्य सूर्य pos=n,comp=y
ज्वलन ज्वलन pos=n,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p
गुह्यकानाम् गुह्यक pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p