Original

तत्र राजर्षयः सिद्धा वीराश्च निहता युधि ।तपसा च जितस्वर्गाः संपेतुः शतसंघशः ॥ ३२ ॥

Segmented

तत्र राजर्षयः सिद्धा वीराः च निहता युधि तपसा च जित-स्वर्गाः संपेतुः शत-संघशस्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
जित जि pos=va,comp=y,f=part
स्वर्गाः स्वर्ग pos=n,g=m,c=1,n=p
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
शत शत pos=n,comp=y
संघशस् संघशस् pos=i