Original

तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः ।ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयार्चिषा ॥ ३१ ॥

Segmented

तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वया अर्चिषा

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
तत्र तत्र pos=i
प्रभास्वन्ति प्रभास्वत् pos=a,g=n,c=2,n=p
रूपवन्ति रूपवत् pos=a,g=n,c=2,n=p
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
स्वेषु स्व pos=a,g=n,c=7,n=p
धिष्ण्येषु धिष्ण्य pos=n,g=n,c=7,n=p
दीप्तिमन्ति दीप्तिमत् pos=a,g=n,c=2,n=p
स्वया स्व pos=a,g=f,c=3,n=s
अर्चिषा अर्चिस् pos=n,g=f,c=3,n=s