Original

नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव ।दिशः संपूरयन्नादैर्महामेघरवोपमैः ॥ ३ ॥

Segmented

नभो वितिमिरम् कुर्वन् जलदान् पाटयन्न् इव दिशः सम्पूरयन् नादैः महा-मेघ-रव-उपमैः

Analysis

Word Lemma Parse
नभो नभस् pos=n,g=n,c=2,n=s
वितिमिरम् वितिमिर pos=a,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
जलदान् जलद pos=n,g=m,c=2,n=p
पाटयन्न् पाटय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
सम्पूरयन् सम्पूरय् pos=va,g=m,c=1,n=s,f=part
नादैः नाद pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
मेघ मेघ pos=n,comp=y
रव रव pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p