Original

न तत्र सूर्यः सोमो वा द्योतते न च पावकः ।स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया ॥ २९ ॥

Segmented

न तत्र सूर्यः सोमो वा द्योतते न च पावकः स्वया एव प्रभया तत्र द्योतन्ते पुण्य-लब्धया

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
सोमो सोम pos=n,g=m,c=1,n=s
वा वा pos=i
द्योतते द्युत् pos=v,p=3,n=s,l=lat
pos=i
pos=i
पावकः पावक pos=n,g=m,c=1,n=s
स्वया स्व pos=a,g=f,c=3,n=s
एव एव pos=i
प्रभया प्रभा pos=n,g=f,c=3,n=s
तत्र तत्र pos=i
द्योतन्ते द्युत् pos=v,p=3,n=p,l=lat
पुण्य पुण्य pos=n,comp=y
लब्धया लभ् pos=va,g=f,c=3,n=s,f=part