Original

स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा ।ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः ॥ २७ ॥

Segmented

स तेन आदित्य-रूपेण दिव्येन अद्भुत-कर्मणा ऊर्ध्वम् आचक्रमे धीमान् प्रहृष्टः कुरु-नन्दनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
आदित्य आदित्य pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
अद्भुत अद्भुत pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
आचक्रमे आक्रम् pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s