Original

एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा ।आरुरोह रथं दिव्यं द्योतयन्निव भास्करः ॥ २६ ॥

Segmented

एवम् उक्त्वा अर्जुनः शैलम् आमन्त्र्य पर-वीर-हा आरुरोह रथम् दिव्यम् द्योतयन्न् इव भास्करः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
द्योतयन्न् द्योतय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s