Original

तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च ।तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः ॥ २५ ॥

Segmented

तव सानूनि कुञ्जाः च नद्यः प्रस्रवणानि च तीर्थानि च सु पुण्यानि मया दृष्टानि अनेकशस्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
सानूनि सानु pos=n,g=n,c=1,n=p
कुञ्जाः कुञ्ज pos=n,g=m,c=1,n=p
pos=i
नद्यः नदी pos=n,g=f,c=1,n=p
प्रस्रवणानि प्रस्रवण pos=n,g=n,c=1,n=p
pos=i
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
pos=i
सु सु pos=i
पुण्यानि पुण्य pos=a,g=n,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
दृष्टानि दृश् pos=va,g=n,c=1,n=p,f=part
अनेकशस् अनेकशस् pos=i